स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध् वंसनं
20/07/2023मधुकर ।। वदतु संस्कृतम्।। ने 1 दस्तावेज़ अटैच किया मधुकर ।। वदतु संस्कृतम्।। (madhukar.atole.sns) ने निम्न दस्तावेज़ अनुलग्न किया है: स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं पदच्छेद स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं शौचस्यायतनं मलापहरणं संवर्धनं तेजसः। रूपद्योतकरं रिपुप्रमथनं कामाग्निसंदीपनं नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः।। चाणक्यराजनीति वैद्यकीय सुभाषित साहित्य। 8.12 पदच्छेद स्नानं नाम मनःप्रसाद-जननं दुःस्वप्न-विध्वंसनं शौचस्य आयतनं मल-अपहरणं संवर्धनं तेजसः। रूप-द्योतकरं रिपु-प्रमथनं काम-अग्नि-संदीपनं नारीणां च मनोहरं श्रमहरं स्नाने दश एते गुणाः।। अन्वय स्नानं नाम मनःप्रसादजननं, दुःस्वप्नविध्वंसनं, शौचस्य आयतनं, मलापहरणं, तेजसः संवर्धनं, रूपद्योतकरं, रिपुप्रमथनं, कामाग्निसंदीपनं, नारीणां च मनोहरं, श्रमहरं (च भवति)। एते दश गुणाः स्नाने (भवन्ति)। व्याकरण मनःप्रसादजननम् मनसः प्रसादः – मनःप्रसादः। षष्ठी…
आपको यह भी पसंद आ सकता हैं
०८.११. सावित्रीबाई फुले। कक्षा अष्टमी। रुचिरा। CBSE संस्कृतम्
04/01/2020संस्कृत में समय लेखन How to write time in Sanskrit
21/01/2020स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध् वंसनं
मधुकर ।। वदतु संस्कृतम्।। ने 1 दस्तावेज़ अटैच किया मधुकर ।। वदतु संस्कृतम्।। (madhukar.atole.sns) ने निम्न दस्तावेज़ अनुलग्न किया है: स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं Google LLC, 1600 Amphitheatre Parkway, Mountain View, CA 94043, USA आपको यह ईमेल इसलिए मिला है,…
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्।पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्॥ श्लोक का पदच्छेद नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोमि अहम्।पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्॥ श्लोक का शब्दार्थ श्लोक का अन्वय अहं (वरदराजः) सरस्वतीं देवीं नत्वा शुद्धां गुण्यां लघुसिद्धान्तकौमुदीं पाणिनीयप्रवेशाय करोमि। श्लोक का हिन्दी अनुवाद मैं (वरदराज)…
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् – श्लोक का हिन्दी English अनुवाद
यह श्लोक महाभारत, श्रीमद्भागवत् महापुराण और वायुपुराण के आरंभ में पढ़ा गया है। इस लेख में हम इस श्लोक के अर्थ हिन्दी तथा English भाषा में पढ़ेगे। साथ ही साथ श्लोक का पदविभाग और अन्वयार्थ भी पढ़ेगे। श्लोक नारायणं नमस्कृत्य…
यत्र देशेऽथवा स्थाने – श्लोक का अर्थ
पुरुष को किस स्थान अथवा गांव में (यत्र देशेऽथवा स्थाने) रहना नहीं चाहिए इस बात को इस श्लोक में बताया गया है। साथ ही ऐसे निषिद्ध स्थान पर रहनेवाले को पुरुषाधम (पुरुषों में अधम, नीच) कहा गया है।
सौहार्दं प्रकृतेः शोभा – प्रश्नोत्तर। NCERT Solutions Class 10 – Sauhardam PrakruteH Shobha
इस लेख में सौहार्दं प्रकृतेः शोभा (Sauhardam PrakruteH Shobha) इस पाठ के सभी प्रश्नों के उत्तर हैं। और साथ में प्रश्नों के उत्तरों को वीडिओ के माध्यम से भी समझाने का प्रयत्न किया है। Solution of question 1. एकपदेन उत्तरं…
शुचिपर्यावरणम् – प्रश्नोत्तर। NCERT Solutions Class 10 Shuchiparyavaranam
यदि आप शुचिपर्यावरणम् इस पाठ के सभी प्रश्नोत्तरों को पढ़ना चाहते हैं तो यह लेख आप के लिए है। इस लेख में NCERT द्वारा प्रकाशित शेमुषी इस पाठ्यपुस्तक में सम्मिलित पाठ – शुचिपर्यावरणम् इस पाठ के सभी प्रश्न और उत्तर…
निशान्ते पिबेद्वारि दिनान्ते च पयः पिबेत् – आयुर्वेद श्लोक पदच्छेद, शब्दार्थ, अन्वय, अनुवाद
श्लोक निशान्ते पिबेद्वारि दिनान्ते च पयः पिबेत्।भोजनान्ते पिबेत्तक्रं किं वैद्यस्य प्रयोजनम्॥ पदच्छेद निशान्ते पिबेत् वारि दिनान्ते च पयः पिबेत्।भोजनान्ते पिबेत् तक्रं किं वैद्यस्य प्रयोजनम्॥ शब्दार्थ संस्कृतम् मराठी हिन्दी English निशान्ते रात्रीच्या शेवटी (म्हणजे सकाळी) रात्रि के अन्त में (अर्थात सुबह)…
शरणागतदीनार्तपरित्राणपरायणे – श्लोक अर्थ, अनुवाद, अन्वय
श्लोक शरणागतदीनार्तपरित्राणपरायणे।सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥ पदच्छेद शरणागत-दीन-आर्त-परित्राण-परायणे।सर्वस्य आर्तिहरे देवि नारायणि नमः अस्तु ते॥ शब्दार्थ संस्कृतम् मराठी हिन्दी English शरणागत शरण आलेला जो शरण आया है Surrendered दीन गरीब गरीब Poor आर्त दुःखी दुखी Sad परित्राण रक्षण रक्षण Protection परायणे…
प्रहेलिका – वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः
संस्कृत प्रहेलिका वृक्षाग्रवासी न च पक्षिराजःत्रिनेत्रधारी न च शूलपाणिः।त्वग्वस्त्रधारी न च सिद्धयोगीजलं च बिभ्रन्न घटो न मेघः॥ पदच्छेद वृक्ष-अग्रवासी न च पक्षिराजःत्रिनेत्रधारी न च शूलपाणिः।त्वक्-वस्त्रधारी न च सिद्धयोगीजलं च बिभ्रन् न घटः न मेघः॥ शब्दार्थ संस्कृतम् मराठी हिन्दी English वृक्षाग्रवासी…
दाम्पत्यम् अनुकूलं चेत् किं स्वर्गस्य प्रयोजनम् – संस्कृत श्लोक, अन्वय, अनुवाद
संस्कृत श्लोक दाम्पत्यमनुकूलं चेत्किं स्वर्गस्य प्रयोजनम्।दाम्पत्यं प्रतिकूलं चेन्नरकं किं गृहमेव तत्॥ पदच्छेद दाम्पत्यम् अनुकूलं चेत् किं स्वर्गस्य प्रयोजनम्।दाम्पत्यं प्रतिकूलं चेत् नरकं किं गृहम् एव तत्॥ शब्दार्थ संस्कृत मराठी हिन्दी English दाम्पत्यम् पतिपत्नी मधील संबंध पति और पत्नी के बीच का…