सुभाषित

क्रोधो हि शत्रुः प्रथमं नराणाम्। श्लोक का शब्दार्थ अन्वय हिन्दी अनुवाद

क्रोधो हि शत्रुः प्रथमो नराणां
देहस्थितो देहविनाशनाय।
यथा स्थितः काष्ठगतो हि वह्निः
स एव वह्निर्दहते शरीरम्॥

श्लोक का शब्दार्थ

  • क्रोधः – गुस्सा
  • हि – ही
  • शत्रुः – रिपुः। अरिः। दुश्मन
  • प्रथमः – पहला
  • नराणाम् – मनुष्यों का
  • देहस्थितः – शरीर में रहने वाला
  • देहविनाशनाय – शरीर के विनाश के लिए
  • यथा – जैसे कि
  • स्थितः – विद्यमानः। रहने वाला, मौजूद
  • काष्ठगतः – काष्ठे विद्यमानः। लकड़ी में रहलने वाला / मौजूद
  • हि – ही
  • वह्निः – अग्निः। पावकः। आग
  • सः – वह
  • एव – ही
  • वह्निः – अग्निः। पावकः। आग
  • दहते – ज्वालयति। जलाती है
  • शरीरम् – शरीर को

श्लोक का अन्वय

प्रथमः शत्रुः देहस्थितः क्रोधः हि नराणां देहविनाशाय (भवति)। यथा वह्निः काष्ठगतः हि स्थितः (भवति) सः एव वह्निः (काष्ठस्य) शरीरं दहते।

श्लोक का हिन्दी अनुवाद

पहला दुश्मन (खुद के ही) शरीर में रहनेवाला क्रोध ही मनुष्यों के नाश के लिए (कारण) होता है। जैसे लकडी में ही रहनेवाली अग्नि होती है परन्तु वही अग्नि (उस ही लकडी के) शरीर को जलाती है।

श्लोक का व्याकरण

सन्धिः

क्रोधो हि

प्रथमो नराणाम्

देहस्थितो देहविनाशनाय

काष्ठगतो हि

स एव

वह्निर्दहते

समास

देहस्थितो

देहविनाशनाय

काष्ठगतः