विशिष्ट

संस्कृत संख्या १ – १००

हर संख्या एक विशेषण होती है। इसीलिए हर एक संख्या का कोई एक लिंग वचन और विभक्ति भी होती है। जो संख्या जिस नाम के लिए प्रयुक्त होती है, उसी के लिंग, वचन और विभक्ति में संख्या भी होती है। बिल्कुल विशेषण की तरह।

संख्याओं के लिङ्ग –

संख्या एक से लेकर चार तक संख्याओं के पुँल्लिङ्ग, स्त्रीलिङ्ग तथा नपुंसकलिङ्ग के रूप स्पष्ट रूप से दिखाई पडते हैं। जैसे कि –

  • एकः बालकः। एका बालिका। एकं फलम्।
  • द्वौ बालकौ। द्वे बालिके। द्वे फले।
  • त्रयः बालकाः। तिस्रः बालिकाः। त्रीणि फलानि।
  • चत्वारः बालकाः। चतस्रः बालिकाः। चत्वारि फलानि। 

परन्तु पञ्च से लेकर सभी लिङ्गों के लिए सङ्ख्यारूप समान रहते हैं। जैसे कि –

  • पञ्च बालकाः। पञ्च बालिकाः। पञ्च फलानि।
  • षट् बालकाः। षट् बालिकाः। षट् फलानि।

संख्याओं के वचन –

संख्याओं में एक यह शब्द और इसके सारे रूप नित्य – एकवचनी अर्थात् यह शब्द किसी भी प्रकार से द्विवचनी या बहुवचनी नहीं हो सकता। तथा द्वि यह शब्द और इस के सारे रूप नित्य – द्विवचनी अर्थात् किसी भी प्रकार से एकवचनी तथा बहुवचनी नहीं हो सकते। तथा त्रि, चतुर् इत्यादि शेष शब्द नित्य – बहुवचनी होते हैं।

संख्याओं के विभक्तिरूप –

चूँकि संख्या विशेषण होती हौ, अतः संख्या भी विशेषण की तरह विशेष्य की ही विभक्ति में होती है।
जैसे कि –

  • एकेन बालकेन। एकया बालिकया। एकेन फलेन।
  • एकस्य बालकस्य। एकायाः बालिकायाः। एकस्य फलस्य। 


१. एकः / एका / एकम्
२. द्वौ / द्वे / द्वे
३. त्रयः / तिस्रः / त्रीणि
४. चत्वारः / चतस्रः / चत्वारि
५. पञ्च
६. षट्
७. सप्त
८. अष्ट
९. नव
१०. दश

११. एकादश
१२. द्वादशः
१३. त्रयोदश
१४. चतुर्दश
१५. पञ्चदश
१६. षोडश
१७. सप्तदश
१८. अष्टादश
१९. नवदश / एकोनविंशतिः
२०. विंशतिः

२१. एकविंशतिः
२२. द्वाविंशतिः
२३. त्रयोविंशतिः
२४. चतुर्विंशतिः
२५. पञ्चविंशतिः
२६. षड्विंशतिः
२७. सप्तविंशतिः
२८. अष्टाविंशतिः
२९. नवविंशतिः / एकोनत्रिंशत्
३०. त्रिंशत्

३१. एकत्रिंशत्
३२. द्वात्रिंशत्
३३. त्रयस्त्रिंशत्
३४. चतुस्त्रिंशत्
३५. पञ्चत्रिंशत्
३६. षट्त्रिंशत्
३७. सप्तत्रिंशत्
३८. अष्टत्रिंशत्
३९. नवत्रिंशत् / एकोनचत्वारिंशत्
४०. चत्वारिंशत्

४१. एकचत्वारिंशत्
४२. द्विचत्वारिंशत्
४३. त्रिचत्वारिंशत्
४४. चतुश्चत्वारिंशत्
४५. पञ्चचत्वारिंशत्
४६. षट्चत्वारिंशत्
४७. सप्तचत्वारिंशत्
४८. अष्टचत्वारिंशत्
४९. नवचत्वारिंशत् / एकोनपञ्चाशत्
५०. पञ्चाशत्

५१. एकपञ्चाशत्
५२. द्विपञ्चाशत्
५३. त्रिपञ्चाशत्
५४. चतुःपञ्चाशत्
५५. पञ्चपञ्चाशत्
५६. षट्पञ्चाशत्
५७. सप्तपञ्चाशत्
५८. अष्टपञ्चाशत्
५९. नवपञ्चाशत् / एकोनषष्टिः
६०. षष्टिः

६१. एकषष्टिः
६२. द्विषष्टिः
६३. त्रिषष्टिः
६४. चतुष्षष्टिः
६५. पञ्चषष्टिः
६६. षट्षष्टिः
६७. सप्तषष्टिः
६८. अष्टषष्टिः
६९. नवषष्टिः / एकोनसप्ततिः
७०. सप्ततिः

७१. एकसप्ततिः
७२. द्विसप्ततिः
७३. त्रिसप्ततिः
७४. चसुस्सप्ततिः / चतुःसप्ततिः
७५. पञ्चसप्ततिः
७६. षट्सप्ततिः
७७. सप्तसप्ततिः
७८. अष्टसप्ततिः
७९. नवसप्ततिः / एकोनसप्ततिः
८०. अशीतिः

८१. एकाशीतिः
८२. द्व्यशीतिः
८३. त्र्यशीतिः
८४. चतुरशीतिः
८५. पञ्चाशीतिः
८६. षडशीतिः
८७. सप्ताशीतिः
८८. अष्टाशीतिः
८९. नवाशीतिः / एकोननवतिः
९०. नवतिः

९१. एकनवतिः
९२. द्विनवतिः
९३. त्रिनवतिः
९४. चतुर्नवतिः
९५. पञ्चनवतिः
९६. षण्णवतिः
९७. सप्तनवतिः
९८. अष्टनवतिः
९९. नवनवतिः
१००. शतम्

Leave a Reply