विशिष्ट

स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध् वंसनं

मधुकर ।। वदतु संस्कृतम्।। ने 1 दस्तावेज़ अटैच किया

हेडर के लिए प्रोफ़ाइल फ़ोटो मधुकर ।। वदतु संस्कृतम्।। (madhukar.atole.sns) ने निम्न दस्तावेज़ अनुलग्न किया है:
स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं
पदच्छेद
स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं
शौचस्यायतनं मलापहरणं संवर्धनं तेजसः।
रूपद्योतकरं रिपुप्रमथनं कामाग्निसंदीपनं
नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः।।
चाणक्यराजनीति
वैद्यकीय सुभाषित साहित्य। 8.12
पदच्छेद
स्नानं नाम मनःप्रसाद-जननं दुःस्वप्न-विध्वंसनं
शौचस्य आयतनं मल-अपहरणं संवर्धनं तेजसः।
रूप-द्योतकरं रिपु-प्रमथनं काम-अग्नि-संदीपनं
नारीणां च मनोहरं श्रमहरं स्नाने दश एते गुणाः।।
अन्वय
स्नानं नाम मनःप्रसादजननं, दुःस्वप्नविध्वंसनं, शौचस्य आयतनं, मलापहरणं, तेजसः संवर्धनं, रूपद्योतकरं, रिपुप्रमथनं, कामाग्निसंदीपनं, नारीणां च मनोहरं, श्रमहरं (च भवति)। एते दश गुणाः स्नाने (भवन्ति)।
व्याकरण
मनःप्रसादजननम्
मनसः प्रसादः – मनःप्रसादः। षष्ठी तत्पुरुष समास।
मनःप्रसादस्य जननम्। षष्ठी तत्पुरुष।
दुःस्वप्नविध्वंसनम्
दुःस्वप्नस्य विध्वंसनम्। षष्ठी तत्पुरुष समास।
मलापहरणम्
मलस्य अपहरणम्। षष्ठी तत्पुरुष समास।
2
icon_1_document_x64.pngस्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं
Google LLC, 1600 Amphitheatre Parkway, Mountain View, CA 94043, USA
आपको यह ईमेल इसलिए मिला है, क्योंकि madhukar.atole.sns ने Google Docs से आपके साथ दस्तावेज़ शेयर किया है.
Google

स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं

पदच्छेद

स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं

शौचस्यायतनं मलापहरणं संवर्धनं तेजसः।
रूपद्योतकरं रिपुप्रमथनं कामाग्निसंदीपनं
नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः।।

  • चाणक्यराजनीति
  • वैद्यकीय सुभाषित साहित्य। 8.12

पदच्छेद

स्नानं नाम मनःप्रसाद-जननं दुःस्वप्न-विध्वंसनं
शौचस्य आयतनं मल-अपहरणं संवर्धनं तेजसः।
रूप-द्योतकरं रिपु-प्रमथनं काम-अग्नि-संदीपनं
नारीणां च मनोहरं श्रमहरं स्नाने दश एते गुणाः।।

अन्वय

स्नानं नाम मनःप्रसादजननं, दुःस्वप्नविध्वंसनं, शौचस्य आयतनं, मलापहरणं, तेजसः संवर्धनं, रूपद्योतकरं, रिपुप्रमथनं, कामाग्निसंदीपनं, नारीणां च मनोहरं, श्रमहरं (च भवति)। एते दश गुणाः स्नाने (भवन्ति)।

व्याकरण

मनःप्रसादजननम्

  • मनसः प्रसादः – मनःप्रसादः। षष्ठी तत्पुरुष समास।
  • मनःप्रसादस्य जननम्। षष्ठी तत्पुरुष।

दुःस्वप्नविध्वंसनम्

  • दुःस्वप्नस्य विध्वंसनम्। षष्ठी तत्पुरुष समास।

मलापहरणम्

  • मलस्य अपहरणम्। षष्ठी तत्पुरुष समास।

2

Leave a Reply