१०.०३ व्यायामः सर्वदा पथ्यः। ०२ + ०३ द्वितीय और तृतीय श्लोकों का परीक्षा की दृष्टि से एकत्रित अभ्यास।
पाठ ३. व्यायामः सर्वदा पथ्यः।
कक्षा दशमी। शेमुषी।
द्वितीयतृतीयौ श्लोकौ
इन दोनों श्लोकों को एकत्रित कर लेने से ही ठीक ठीक अर्थ समझ में आता है। अतः हो सकता है कि परीक्षा में दोनों श्लोक एकत्रित ही पूछे जाए। इसीलिए दोनों श्लोकों का पृथक् पृथक् अध्ययन करने के बाद अब दोनों को एक साथ भी पढना आवश्यक है।
शरीरोपचयः कान्तिर्गात्राणां सुविभक्ततता।
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा॥२॥
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता।
आरोग्यं चापि परमं व्यायामादुपजायते॥३॥
अन्वय –
व्यायामात् शरीरोपचयः, कान्तिः, गात्राणां सुविभक्तता, दीप्ताग्नित्वम्, अनालस्यं, स्थिरत्वं, लाघवं, मृजा, श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता अपि च परमम् आरोग्यम् उपजायते।
व्यायाम से शरीर की वृद्धि, तेज, शारीरिक अंगों की सुडौलता, जठराग्नि की प्रबलता, फुर्ती, स्थिरता, हल्कापन, स्वच्छता, परिश्रम-थकान-प्यास-गर्मी-ठंडी इत्यादि को सहने की क्षमता और अच्छी सेहत उत्पन्न होती है।
भावार्थ –
प्रतिदिनं व्यायामः करणीयः। यदि कश्चन जनः प्रतिदिनं व्यायामं करोति तर्हि तस्य शरीरे वृद्धिः भवति, शरीरस्य तेजः वर्धते, तस्य अङ्गानि सुविभक्तानि भवन्ति। तस्य जनस्य उदरे जठराग्निः प्रदीप्तः भवति। तस्य शरीरे आलस्यं न प्रभवति। स्थैर्यं भवति। उत्साहः वर्धते। शरीरं स्वच्छं भवति। अपि च परिश्रमः, श्रान्तिः, तृष्णा, उष्णता, शीतलता च इत्यादीनां कारणेन या पीडा भवति तां पीडाम् अपि व्यायामी जनः सहते। एवम् अनेन प्रकारेण तस्य जनस्य आरोग्यं भवति।
दोनों श्लोकों पर आधारित प्रश्नोत्तरों के अभ्यास के लिए इस कडी पर जाए।
https://docs.google.com/forms/d/e/1FAIpQLSexK5ubdtPw53tABVfePPBZn8MH4NqXSEO5fvtU17T0hUfdxQ/viewform?usp=sf_link
https://docs.google.com/forms/d/e/1FAIpQLSexK5ubdtPw53tABVfePPBZn8MH4NqXSEO5fvtU17T0hUfdxQ/viewform?usp=sf_link
ज्ञान बांटने से बढ़ता है।
Related
आपको यह भी पसंद आ सकता हैं
![](https://i0.wp.com/kakshakaumudi.com/wp-content/uploads/2020/06/Shuchiparyavaranam-khagakulakalarava-gunjit-vanadesham.png?resize=500%2C380&ssl=1)
शुचिपर्यावरणम् । श्लोक ६ । अयि चल बन्धो । Class 10 संस्कृत CBSE
11/06/2020![](https://i0.wp.com/kakshakaumudi.com/wp-content/uploads/2021/11/Sampattau-cha-Vipattau-cha.png?resize=500%2C380&ssl=1)
सम्पत्तौ च विपत्तौ च महतामेकरूपता। अर्थ, अन्वय, हिन्दी अनुवाद
07/02/2021![](https://i0.wp.com/kakshakaumudi.com/wp-content/uploads/2019/09/Scan1569324577337.jpg?resize=320%2C252&ssl=1)