• श्लोक

    शुचिपर्यावरणम्। श्लोक ३। वायुमण्डलं भृशं दूषितम्। CBSE कक्षा दशमी।

    शुचिपर्यावरणम् श्लोक ३ वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्। कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥ करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि…॥३॥ – शुचिपर्यावरणम्। अन्य सभी श्लोक। वीडिओ शब्दार्थ वायुमण्डलम् – वातवरणम्। वातावरण, आबोहवा भृशम् – अधिकम्। प्रभूतम्। बहुत ज़्यादा दूषितम् – खराब…

  • श्लोक

    शुचिपर्यावरणम्। श्लोक २। कज्जलमलिनं धूमं मुञ्चति। CBSE कक्षा दशमी।

    शुचिपर्यावरणम् कक्षा दशमी। शेमुषी भाग २ श्लोक २ कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्। वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥ यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि…॥२॥ शब्दार्थ कज्जल-मलिनम् – काजल जैसा काला धूमम् – धुआं मुञ्चति – त्यजति। छोड़ता है शतशकटीयानम् – सैकड़ो गाड़ियाँ…

  • श्लोक

    शुचिपर्यावरणम्। श्लोक १। CBSE कक्षा दशमी।

    कक्षा दशमी। शेमुषी भाग २ श्लोक १ महानगरमध्ये चलदनिशं कालायसचक्रम्।मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। शुचि…॥१॥ वीडिओ शब्दार्थ महानगरमध्ये – बड़े बड़े शहरों में चलत् – चलने वाला अनिशम् – दिन-रात कालायसचक्रम् – लोहे का चक्र मनः…

  • विशिष्ट

    संस्कृत काव्यरसास्वाद

      निःशुल्क नाव नोंदणी करिता इथे क्लिक करा – https://docs.google.com/forms/d/e/1FAIpQLSchXWE8TWbbH5TNYSz2k16UFI_20CCS2J12fBIhbasOlsJONg/viewform?usp=sf_link नमस्ते आपण पूर्वी Google Hangouts वर आपला वर्ग घेण्याचे ठरवले होते। परन्तु Hangouts ची क्षमता २० लोकांना एकत्र जमवण्याची आहे। आणि आपल्या या उपक्रमामध्ये २० पेक्षा जास्त नावे आलेली असल्यामुळे…

  • श्लोक

    शुचिपर्यावरणम्। शीर्षक और ध्रुवपद। CBSE कक्षा दशमी। शेमुषी भाग २

    पाठ १ – शुचिपर्यारणम् कक्षा दशमी। शेमुषी भाग २ शुचिपर्यावरणम्। कक्षा दशमी। शेमुषी शीर्षक इस पाठ का शीर्षक है – शुचिपर्यावरणम् यह दो पदों से बना हुआ है। शुचि – शुद्ध, स्वच्छ, साफ पर्यावरणम् – हमारे इर्द गिर्द फैला हुआ…

  • संस्कृत कथा

    संस्कृतकथा – आत्मानं किं मन्यसे?

    अहम् एकस्मिन् महाविद्यालये स्नातकस्तरे (B.A.) पठामि। परन्तु महाविद्यालये पठन् एकस्यां पाठशालायां शिक्षकरूपेण अर्धकालिकं (Part-time) कार्यम् अपि करोमि। तेन च पठनम् अपि भवति, धनार्जनम् अपि भवति। एवं मम दिनक्रमः प्रचलति स्म। महाविद्यालये प्रायशः मुक्तं वातावरणं भवति। अतः शनैः शनैः मया महाविद्यालगमनं…

  • अन्य

    पत्रद्वारा संस्कृतम् – मराठी

    पत्रद्वारा संस्कृतम् हा संस्कृतभारती द्वारा चालवण्यात येणारा उपक्रम आहे। संस्कृतभारती बद्दल जाणून घेण्यासाठी इथे क्लिक करा। ज्या लोकांना प्रत्यक्ष संस्कृतवर्गात येऊन बसण्यासाठी वेळ किंवा क्षमता नसते, अशा लोकांसाठी घरबसल्या संस्कृत शिकण्याची संधी पत्रद्वारा संस्कृतम् या उपक्रमाद्वारे देण्यात येते।या परीक्षेला बसण्यासाठी…