• श्लोक

    ।। अथ मङ्गलम् ।।

    वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।। महायोगपीठे तटे भीमरथ्याः वरं पुण्डरीकाय दातुं मुनीन्द्रैः।समागत्य तीष्ठन्तमानन्दकन्दं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।। नमामि शारदां देवीं वीणापुस्तकधारिणीं।विद्यारम्भं करिष्यामि प्रसन्नास्तु च सा सदा।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।गुरुः साक्षात् परब्रह्म तस्मै श्रीगरवे नमः।।

  • संस्कृत कथा

    बुद्धिर्बलवती सदा। हिन्दी अनुवाद। कक्षा १० – CBSE संस्कृत। शेमुषी

    बुद्धिर्बलवती सदा। कक्षा १० – CBSE संस्कृत। शेमुषी यह पाठ संस्कृत पाठ्यपुस्तक शेमुषी में दशमी कक्षा के लिए निर्धारित किया गया है। हमारा प्रयत्न है कि इस पाठ का पदच्छेद, सन्धि विच्छेद तथा शब्दशः हिन्दी अर्थ के द्वारा संस्कृत छात्रों…

  • विशिष्ट

    NCERT से पुस्तकों के PDF कैसे डाऊनलोड करें?

    NCERT से पुस्तकों के PDF को डाऊनलोड करने में समस्या बहुत बार छात्रों को शिक्षकों को NCERT से पुस्तकों की अधिकृत प्रतियों की आवश्यकता होती है। साथ ही साथ बहुत बार NCERT अपने पुस्तकों में बदलाव करती है। इस स्थिति…

  • संस्कृत कथा

    ९.६ भ्रान्तो बालः। हिंदी अनुवाद। कक्षा नवमी। शेमुषी। CBSE संस्कृतम् – word to word Hindi translation

    भ्रान्तो बालः कक्षा नवमी।  भ्रान्तो बालः । कक्षा नवमी। शेमुषी संस्कृत भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम।  हिन्दी अनुवाद भटका हुआ कोई बालक पाठशाला जाने के समय खेलने के लिए निकल जाता है। संस्कृतम् किन्तु तेन सह केलिभिः कालं क्षेप्तुं…

  • विशिष्ट

    संस्कृतदिवसः संस्कृतसप्ताहः च। संस्कृतनिबन्धः

    श्रावणी पूर्णिमा अर्थात् रक्षाबन्धनम्। परन्तु एष एव दिवसः संस्कृतदिवसः अस्ति इति के जानन्ति? न्यूनाः एव। अयं दिवसः ऋषीणां पूजायाः तथा समर्पणस्य दिवसः मन्यते। दिवसेऽस्मिन् गुरुकुलेषु विद्यार्थिनः यज्ञोपवीतं धारयन्ति स्म। अयं संस्कारः उपनयनसंस्कारः इति नाम्ना ज्ञायते। ऋषयः एव संस्कृतसाहित्यस्य मूलम्। अतः…