• श्लोक,  सुभाषित

    विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्

    संस्कृत श्लोक विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न हि धनं विद्या विहीनः पशुः॥ श्लोक का रोमन लिप्यन्तरण vidyā nāma narasya rūpamadhikaṃ pracchannaguptaṃ dhanam vidyā…

  • श्लोक,  सुभाषित

    न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि

    संस्कृत श्लोक न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।व्यये कृते वर्धत एव नित्यंविद्याधनं सर्वधनप्रधानम्॥ श्लोक का रोमन लिप्यन्तरण IAST na caurahāryaṃ na ca rājahāryaṃna bhrātṛbhājyaṃ na ca bhārakāri।vyaye kṛte vardhata eva nityaṃvidyādhanaṃ sarvadhanapradhānam॥ श्लोक का हिन्दी शब्दार्थ…

  • CBSE

    जटायोः शौर्यम् Class 10 CBSE संस्कृत

    श्लोक 1 सा तदा करुणा वाचो विलपन्ती सुदुःखिता।वनस्पतिगतं गृध्रं ददर्शायतलोचना॥ पदच्छेद सा तदा करुणा वाचः विलपन्ती सुदुःखिता।वनस्पतिगतं गृध्रं ददर्श आयतलोचना॥ अन्वय तदा करुणा वाचः विलपन्ती सुदुःखिता सा (सीता) वनस्पतिगतं गृध्रं ददर्श। हिन्दी अनुवाद तब करुण वाणी में रोती हुई, बहुत…