अन्य

  • अन्य

    भवति भवतः भवन्ति भवसि भवथः भवथ भवामि भवावः भवामः बभूव बभूवतुः बभूवुः बभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम

  • अन्य

    शेमुषी कक्षा नवमी। सभी पाठों के हिन्दी अनुवाद। Shemushi translations, Sanskrit to Hindi.

    शेमुषी इस पाठ्यपुस्तक में मौजूद पाठ्यपुस्तकों के PDF प्राप्त करने हेतु यहां क्लिक कीजिए। https://drive.google.com/drive/folders/1qlKBxgSkf2lhN8txaFFu8H6cIBcNapuw?usp=sharing

  • अन्य

    पत्रद्वारा संस्कृतम् – मराठी

    पत्रद्वारा संस्कृतम् हा संस्कृतभारती द्वारा चालवण्यात येणारा उपक्रम आहे। संस्कृतभारती बद्दल जाणून घेण्यासाठी इथे क्लिक करा। ज्या लोकांना प्रत्यक्ष संस्कृतवर्गात येऊन बसण्यासाठी वेळ किंवा क्षमता नसते, अशा लोकांसाठी घरबसल्या संस्कृत शिकण्याची संधी पत्रद्वारा संस्कृतम् या उपक्रमाद्वारे देण्यात येते।या परीक्षेला बसण्यासाठी…

  • अन्य

    कौमुदीपरीक्षा १. सन्धिः (वाल्मीकिवर्गः)

    प्रश्नाः १. व्यञ्जनसन्धिः I. सन्धिकार्यं कुरुत। 1. सन्धि + छेदः2 .महत् + नगरम्3 .कृष्णम् + वन्दे4. सुप् + अन्तः5. वाक् + वादिनी6. वाक् + मुनिः7. वाक् + श्रेष्ठः8. तत् + अनन्तरम्9. गङ्गा + छत्रम् II. विच्छेदं कुरुत। 1. लक्ष्मीछाया2. वाङ्मयम्3.…

  • अन्य

    ऑनलाईन संस्कृत कक्षा

    ऑनलाईन संस्कृत कक्षा अपने वर्ग में सम्मिलित होने के लिए और पुराने पाठों की सामग्री पाने के लिए क्लिक करें – १. वाल्मीकिवर्गः २. व्यासवर्गः ३. संयुक्त वर्ग प्रस्तुत कक्षा में कक्षा दशमी (CBSE) का सम्पूर्ण व्याकरण पढाया जाएगा। Hangouts…

  • अन्य

    संयुक्त वर्ग

    संयुक्त वर्ग में कक्षा दशमी के सारे छात्र समाहित हैं। किसी खास समय पर ही संयुक्त कक्षा का आयोजन किया जाएगा। 

  • अन्य

    व्यासवर्गः

    व्यासवर्ग का कक्षासमय – गुरुवार शुक्रवार शनिवार रात्रौ ८.३० पाठ की सामग्री –  28.11.2019 तृतीया तत्पुरुष समास गृहकार्यम् 30.11.2019 क्तप्रत्यय-अपवादः द्वितीया तत्पुरुषः समासः श्रित 5.12.2019 द्वितीया तत्पुरुषः समासः 6.12.2019 चतुर्थीतत्पुरुषः १. तदर्थ। अर्थ। 7.12.2019 चतुर्थीतत्पुरुषः २. बलि। हित। सुख। रक्षित।…

  • अन्य

    वाल्मीकिवर्गः

    वाल्मीकिवर्ग का कक्षासमय – रविवार सोमवार मंगलवार रात्रौ ८.३०  पाठ की सामग्री – 25.11.2019 जश्त्व – वर्गीयप्रथमाक्षराणां तृतीयवर्णे परिवर्तनम्। अनुनासिकत्व – वर्गीयप्रथमाक्षराणां पञ्चमवर्णे परिवर्तनम्। गृहकार्यम् 26.11.2019 मोऽनुस्वारः तुगागमः गृहकार्यम् 2.12.2019 उत्वम् 8.12.19 रुत्वम्। सत्वम्। लोपः। कक्षा दशमी के सारे सन्धि…

  • अन्य

    प्रत्ययाः

    अथ प्रत्ययाः। प्रत्ययाः द्विविधाः – १.    तद्धिताः – प्रातिपदिकशब्देभ्यः परतः ये प्रत्ययाः भवन्ति ते तद्धितप्रत्ययाः।२.    कृदन्ताः – धातुभ्यः परतः ये प्रत्ययाः भवन्ति ते कृदन्तप्रत्ययाः।———————— १.    तद्धिताः i.    मतुप्@    मतुप्    = one who has@    प्रयोगे मतुप्स्थाने केवलं मत् इति भवति।उदाहरणानि–    बुद्धि…

  • अन्य

    १०.११ प्राणेभ्योऽपि प्रियः सुहृद्। कक्षा दशमी। शेमुषी। CBSE संस्कृतम्

    पाठस्य प्रस्तावना प्रस्तुतोऽयं नाट्यांश: महाकविविशाखदत्तस्य कृतिः “मुद्राराक्षसम्” इति नाटकस्य प्रथमाकाद् उद्धृतोऽस्ति। नाटकस्य अस्मिन् भागे चन्दनदासः स्वसुहृदर्थं प्राणोत्सर्ग कर्तुमपि प्रयतते। अत्र कथानके नन्दवंशस्य विनाशानन्तरं तस्य हितैषिणां बन्धनक्रमे चाणक्येन चन्दनदासः सम्प्राप्तः। बद्धोऽपि चन्दनदासः अमात्यादीनां विषये न किमपि रहस्यं प्रोक्तवान्। वार्तालापप्रसङ्गे राजदण्डभीतिः समुत्पादनेऽपि…