संस्कृत शब्दार्थ
घरेलु वस्तुओं के नाम संस्कृत में
चषकः – ग्लास चमसः – चम्मच आसन्दः – कुर्सी कपाटिका – अलमारी पेटिका – बक्सा, पेटी मार्जनी – झाडू कटः – चटाई वस्त्रम् – कपड़ा शय्या – सोने का पलंग (बेड) उपधानम् – तकिया पात्रम् – बर्तन जवनिका – पर्दा…
संस्कृत में शरीर के अंगों के नाम
Body parts in Sanskrit मुखम् – मुंह नेत्रम् – आँख ललाटम् – कपाल नासिका – नाक ओष्ठः – ओठ कपोलः – गाल केशः – बाल कण्ठः – गला कर्णः – कान मस्तकम् – सिर स्मश्रुः – दाढ़ीमूछ हनुः – हनु…