
कक्षा कौमुदी के द्वारा संस्कृत भाषा के लिए –
॥ संस्कृत कक्षा में शीतल चन्द्रप्रकाश ॥
Online CBSE Sanskrit Course
क्या आप CBSE संस्कृत में १०० अंक चाहते हैं?
संस्कृत एक बहुत ही सरल विषय है। बस इसे सरलता से सिखाया जाना चाहिए।
CBSE बोर्ड की परीक्षा में संस्कृत विषय में बहुत अच्छे मार्क्स मिल सकते हैं। तथापि यदि आप को सही मार्गदर्शन नहीं मिल रहा है, तो हम आपकी मदद कर सकते हैं।
इस कोर्स में आप को क्या मिलेंगा?
- शेमुषी इस पाठ्यपुस्तक का Word to Word Translation
- CBSE द्वारा निर्धारित प्रत्येक बिन्दु का सटीक विश्लेषण
- प्रत्येक विभाग पर प्रश्नपत्रिका
संस्कृत व्याकरण
संस्कृत काव्य
संस्कृत भाषा की सुन्दरता का अनुभव कीजिए
कक्षा कौमुदी पर संस्कृत भाषा से विविध श्लोक, सुभाषित, कहानियाँ, स्तोत्र इत्यादि साहित्य और उसका हिन्दी अनुवाद तथा विश्लेषण पढ़िए।
शालेय छात्रों के लिए उपयोगी
साथ ही साथ CBSE के छात्रों के लिए उनके पाठ्यपुस्तक में मौजूद पाठों का भी हिन्दी अनुवाद तथा विश्लेषण किया गया है।
कक्षा कौमुदी jobs
क्या आप संस्कृत शिक्षक हैं?
संस्कृत शिक्षकों के लिए नौकरी ढूंडने का अच्छा अवसर कक्षा कौमुदी के द्वारा दिया जा रहा है।
आप कक्षा कौमुदी jobs पर जा सकते हैं।
हमारे नवीनतम लेख
- स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध् वंसनं
- स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध् वंसनं
- नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्
- नारायणं नमस्कृत्य नरं चैव नरोत्तमम् – श्लोक का हिन्दी English अनुवाद
- यत्र देशेऽथवा स्थाने – श्लोक का अर्थ
- सौहार्दं प्रकृतेः शोभा – प्रश्नोत्तर। NCERT Solutions Class 10 – Sauhardam PrakruteH Shobha
- शुचिपर्यावरणम् – प्रश्नोत्तर। NCERT Solutions Class 10 Shuchiparyavaranam
- निशान्ते पिबेद्वारि दिनान्ते च पयः पिबेत् – आयुर्वेद श्लोक पदच्छेद, शब्दार्थ, अन्वय, अनुवाद
- शरणागतदीनार्तपरित्राणपरायणे – श्लोक अर्थ, अनुवाद, अन्वय
- प्रहेलिका – वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः
- दाम्पत्यम् अनुकूलं चेत् किं स्वर्गस्य प्रयोजनम् – संस्कृत श्लोक, अन्वय, अनुवाद
- पुस्तके पठितः पाठः जीवने नैव साधितः
- अलक्ष्मीराविशत्येनं शयानमलसं नरम्। अनुवाद, शब्दार्थ , अन्वय
- सूक्तयः कक्षा 10 प्रश्नोत्तर। Suktayah Class 10 Solutions
- सूक्तयः – कक्षा 10 अनुवाद। Suktayah – Class 10 Translation
- शिवमहिम्नः स्तोत्रम् ShivamahimanaH Stotram
- यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः। श्लोक का अर्थ, अनुवाद और स्पष्टीकरण॥
- यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् – अर्थ और अनुवाद
- सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्
- तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा
- अभिवादनशीलस्य नित्यं वृद्धोपसेविनः
- विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
- न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि
- जटायोः शौर्यम् Class 10 CBSE संस्कृत
- सर्वतीर्थमयी माता सर्वदेवमयः पिता
- दीपज्योतिः परं ब्रह्म
- भवति शिशुजनो वयोऽनुरोधाद्
- सूक्तिमौक्तिकम्। कक्षा ९ CBSE संस्कृतम्। शेमुषी
- यत्रापि कुत्रापि गता भवेयु
- गुणेष्वेव हि कर्तव्यः
- पाश्चात्य काव्यशास्त्र
- संस्कृत काव्यशास्त्र
- श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्
- शिशुलालनम् हिंदी अनुवाद। कक्षा 10 शेमुषी CBSE संस्कृतम्
- संस्कृत नाटक
- संस्कृत महाकाव्य
- काकः कृष्णः पिकः कृष्णः
- गच्छन् पिपीलिको याति
- पुस्तके पठितः पाठः
- उद्यमेन हि सध्यन्ति कार्याणि
- वृत्तं यत्नेन संरक्षेत्
- लुब्धस्य नश्यति यशः