श्लोक,  सुभाषित

लुब्धस्य नश्यति यशः

श्लोक

लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य॥

श्लोक का रोमन लिप्यन्तरण

Roman transliteration of the Shloka

lubdhasya naśyati yaśaḥ piśunasya maitrī 
naṣṭakriyasya kulamarthaparasya dharmaḥ
vidyāphalaṁ vyasaninaḥ kṛpaṇasya saukhyaṁ 
rājyaṁ pramattasacivasya narādhipasya.

श्लोक का शब्दार्थ

  • लुब्धस्य – लालची (मनुष्य) की
  • नश्यति – नष्ट होती है
  • यशः – सफलता। साफल्यम्। कामयाबी
  • पिशुनस्य – चुगलखोर व्यक्ति की
  • मैत्री – मित्रता। दोस्ती
  • नष्टक्रियस्य – कर्महीन व्यक्ति का (जिस ने कर्म की हानी की है)
  • कुलम् – कुल, परिवार
  • अर्थपरस्य – पैसा ही जिसके लिए परमोच्च है (पैसों का लालची) उस व्यक्ति का
  • धर्मः – धर्म
  • विद्याफलम् – विद्या से प्राप्त लाभ
  • व्यसनिनः – बुरी आदतों वाले का
  • कृपणस्य – लालची आदमी का
  • सौख्यम् – सुख
  • राज्यम् – राज्य, हुकुमत
  • प्रमत्तसचिवस्य – जिस का प्रधान/मन्त्री प्रमत्त हो चुका है उस
  • नराधिपस्य – राजा का

श्लोक का अन्वय

लुब्धस्य यशः, पिशुनस्य मैत्री नष्टक्रियस्य कुलम्, अर्थपरस्य धर्मः नश्यति। (तथैव च) व्यसनिनः विद्याफलं, कृपणस्य सौख्यं, प्रमत्तसचिवस्य नराधिपस्य राज्यं (नश्यति)॥

श्लोक का हिन्दी अनुवाद

लालची की यशस्विता, चुगलखोर की दोस्ती, कर्महीन का कुल, पैसों के लालची मनुश्य का धर्म नष्ट हो जाता है। और वैसे ही बुरी आदतों वाले का विद्याफल, कंजूस आदमी का सुख और प्रमत्त मन्त्री जिसका है उस राजा का राज्य भी नष्ट होता है।

व्याकरण

सन्धि

नराधिपस्य – नर + अधिपस्य (सवर्ण दीर्घ सन्धि)

समास

नष्टक्रियस्य – नष्टाः क्रियाः यस्य सः नष्टक्रियः, तस्य नष्टक्रियस्य। (बहुव्रीहि समास)

विद्याफलम् – विद्यायाः फलम्। (षष्ठी तत्पुरुष समास)

प्रमत्तसचिवस्य – प्रमत्तः सचिवः यस्य सः प्रमत्तसचिवः, तस्य प्रमत्तसचिवस्य। (बहुव्रीहि समास)

नराधिपस्य – नराणाम् अधिपः नराधिपः, तस्य नराधिपस्य। (षष्ठी तत्पुरुष समास)

Leave a Reply