सूक्तयः कक्षा 10 प्रश्नोत्तर। Suktayah Class 10 Solutions
इस लेख में सूक्तयः इस पाठ के सभी प्रश्नों के उत्तर हैं।
यदि आप सर्वप्रथम सूक्तयः इस पाठ में से सभी सूक्तियों का अध्ययन करना चाहते हैं तो इस सूत्र पर क्लिक करें –
अभ्यासः
1. एकपदेन उत्तरं लिखत
(क) पिता पुत्राय बाल्ये किं यच्छति?
- महत् विद्याधनम्।
(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
- धर्मप्रदाम्।
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
- विद्वांसः।
(घ) प्राणेभ्योऽपि कः रक्षणीयः?
- सदाचारम्।
(छ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
- अहितं कर्म
(च) वाचि का भवेत्?
- अवक्रता
2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) संसारे विद्वांसः ज्ञानचक्षुर्भिः नेत्रवन्तः कथ्यन्ते।
- संसारे के ज्ञानचक्षुर्भिः नेत्रवन्तः कथ्यन्ते?
(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
- जनकेन कस्मै शैशवे विद्याधनं दीयते?
(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
- कस्य निर्णयः विवेकेन कर्तुं शक्यः?
(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
- (घ) धैर्यवान् कुत्र परिभवं न प्राप्नोति?
(७) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
- आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?
3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत
(क) पिता ———- बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः ———– ।
- पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः तत्कृतज्ञता ।
ख) येन ———- यत् प्रोक्तं तस्य तत्त्वार्थनिर्णय: येन कर्तुं ———- भवेत्, सः ———- इति ———-।
- येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णय: येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।
(ग) यः आत्मनः श्रेयः ———- सुखानि च इच्छति, परेभ्यः अहितं —- कदापि च न ———-।
- यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, परेभ्यः अहितं कर्म कदापि च न कुर्यात्।
4. अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत।
क. श्लोक संख्या – 3
यथा- सत्या मधुरा च वाणी का?
- धर्मप्रदा।
(क) धर्मप्रदा वाचं कः त्यजति?
- विमूढधीः।
(ख) मूढः पुरुषः कां वाणी वदति?
- परुषाम्।
(ग) मन्दमतिः कीदृशं फलं खादति?
- अपक्वम्।
ख. श्लोक संख्या -7
यथा- बुद्धिमान् नरः किम् इच्छति?
- आत्मनः श्रेयः ।
(क) कियन्ति सुखानि इच्छति?
- प्रभूतानि।
(ख) सः कदापि किं न कुर्यात्?
- अहितं कर्म।
(ग) सः केभ्यः अहितं न कुर्यात्?
- परेभ्यः।
5. मञ्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां समक्षं लिखत।
(क) विद्याधनं महत्
- विद्याधनं सर्वधनप्रधानम्।
- विद्याधनं धनं श्रेष्ठं तन्मूलमितरद्धनम्।
(ख) आचारः प्रथमो धर्मः
- आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
- आचारप्रभवो धर्मः सन्तश्चाचारलक्षणा:।
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
- मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
- सं वो मनासि जानताम्।
मञ्जूषा –
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्। विद्याधनं सर्वधनप्रधानम्। सं वो मनासि जानताम्। विद्याधनं धनं श्रेष्ठं तन्मूलमितरद्धनम्। आचारप्रभवो धर्मः सन्तश्चाचारलक्षणा:। |
6. (अ) अधोलिखितानां शब्दाना पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत।
शब्दाः | विलोमशब्दाः | कोष्ठकम् | |
---|---|---|---|
(क) | पक्वः | अपक्वः | (परिपक्वः , अपक्वः, क्वथितः) |
(ख) | विमूढधीः | सुधीः | (सुधीः, निधिः, मन्दधीः) |
(ग) | कातरः | अकातरः | (अकरुणः, अधीरः, अकातरः) |
(घ) | कृतज्ञता | कृतघ्नता | (कृपणता, कृतघ्नता, कातरता) |
(ङ) | आलस्यम् | उद्योगः | (उद्विग्नता, विलासिता, उद्योगः) |
(च) | परुषा | कोमला | (पौरुषी, कोमला, कठोरा) |
(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा
लिख्यन्ताम्।
(क) प्रभूतम् (ख) श्रेयः (ग) चित्तम् (घ) सभा (ङ) चक्षुष् (च) मुखम् | प्रभूतम् शुभम् मनः संसद् लोचनम् आननम् | बहु शिव चेतः परिषद् नयनम् वक्त्रम् | विपुलम् कल्याणम् मानसम् सभा नेत्रम् वदनम् |
शब्द-मञ्जूषा
(लोचनम् नेत्रम् भूरि शुभम् मनः परिषद् सभा चेतः आननम् संसद् वदनम् मानसम् नयनम् विपुलम् वक्त्रम् कल्याणम् शिवम्)
7. अधस्तात् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारण दीयन्ताम् –
(क) तत्त्वार्थस्य निर्णयः – षष्ठी तत्पुरुषः
- तत्त्वार्थनिर्णयः।
(ख) वाचि पटुः – सप्तमी तत्पुरुषः
- वाक्पटुः।
(ग) धर्म प्रददाति इति (ताम्) – उपपदतत्पुरुषः
- धर्मप्रदाम्।
(घ) न कातरः – नञ् तत्पुरुषः
- अकातरः।
(७) न हितम् – नञ् तत्पुरुषः
- अहितम्।
(च) महान् आत्मा येषाम् – बहुब्रीहिः
- महात्मानः।
(छ) विमूढा धीः यस्य सः – बहुब्रीहिः
- विमूढधीः।
उपसंहारः
इस प्रकार से हम ने अपनी बुद्धि तथा क्षमता से उपर्युक्त प्रश्नों के उत्तर बताने का प्रयत्न किया है। तथापि हम भी मनुष्य हैं। कोई त्रुटि रह भी सकती है। यदि आप को इस में कही कोई त्रुटि दिखाई पड़ती है तो कृपया नीचे टिप्पणी (कमेंट) के द्वारा हमे सूचित करें। हम जरूर उसे सुधारने का प्रयत्न करेंगे।
ज्ञान बांटने से बढ़ता है।
Related
आपको यह भी पसंद आ सकता हैं

संस्कृत में समय लेखन How to write time in Sanskrit
21/01/2020वक्रतुण्ड महाकाय संस्कृत श्लोक हिन्दी अर्थ।
26/06/2020